Bhagavadgita !

Chapter 5 -Karma Sannyasa Yoga ! !

Slokas !

Sloka text in Devanagari, Kannada, Gujarati, Telugu, English

||ōm tat sat||
śrīmadbhagavadgīta
paṁcamō'dhyāyaḥ
karma sanyāsa yōgaḥ

arjuna uvāca:

sannyāsaṁ karmaṇāṁ kr̥ṣṇa punaryōgaṁca śaṁsasi |
yacchrēya ētayōrēkaṁ tanmē brūhi suniścitam ||1||

śrībhagavānuvāca:

sannyāsaḥ karmayōgaśca niśśrēyasakarāvubhau |
tayōstu karmasannyāsāt karmayōgō viśiṣyatē ||2||

jñēyassa nitya sannyāsī yō na dvēṣṭi na kāṅkṣati |
nirdvandvō hi mahābāhō sukhaṁ bandhātpramucyatē ||3||

sāṁkhyayōgau pr̥thagbālāḥ pravadanti na paṇditāḥ |
ēkamapyāsthitaḥ samyak ubhayōrvindatē phalam ||4||

yatsāṁkhyaiḥ prāpyatē sthānaṁ tadyōgairapi gamyatē |
ēkaṁ sāṁkhyaṁ ca yōgaṁ ca yaḥ paśyati sa paśyati ||5||

sannyāsastu mahābāhō munirbrahma na cirēṇādhigacchati |
yōgayuktō munirbrahma na cirēṇādhigacchati ||6||

yōgayuktō viśuddhātmā vijitātmā jitēndriyaḥ |
sarvabhūtātma bhūtātma kurvannapi na lipyatē ||7||

naivakiṁcitkarōmīti yuktō manyēta tattvavit |
paśyan śr̥ṇvan spr̥śan jighran aśnan gacchan svapan śvasan||8||

pralapan viśr̥jan gr̥haṇan unmiṣannimiṣannapi |
indriyāṇīndriyārthēṣu vartanta iti dhārayan ||9||

brahmāṇyādhāya karmāṇi sajṅaṁ tyaktvā karōti yaḥ|
lipyatē na sa pāpēna padma patra mivāṁbhasā ||10||

kāyēna manasā budhyā kēvalairindriyairapi |
yōginaḥ karma kurvanti saṁgaṁ tyaktvā''tmaśuddhayē ||11||

yuktaḥ karmaphalaṁ tyaktvā śāntimāpnōti naiṣṭhikīm|
ayuktaḥ kāma kārēṇa phalēsaktō nibadhyatē || 12||

sarva karmāṇi manasā sannyasyāstē sukhaṁ vaśī |
navadvārē purē dēhī naiva kurvannakārayan ||13||

na kartr̥tvaṁ na karmāṇi lōkasya sr̥jati prabhuḥ |
na karmaphala saṁyōgaṁ svabhāvastu pravartatē ||14||

nādattē kasyacitpāpaṁ na caiva sukr̥taṁ vibhuḥ |
ajñānēnāvr̥taṁ jñānaṁ tēna muhyanti jantavaḥ ||15||

jñānēna tutadajñānaṁ yēṣāṁ nāśitamātmanaḥ |
tēṣāmādityavat jñānaṁ prakāśayati tatparam ||16||

tadbuddhaya stadātmānaḥ tanniṣṭhāstatparāyaṇāḥ |
gacchantyapunarāvr̥ttiṁ jñāna nirdhūta kalmaṣāḥ ||17||

vidyā vinaya saṁpannē brāhmaṇē gavi hastini |
śunicaiva śvapākē ca paṇditāḥ samadarśinaḥ ||18||

ihaiva tairjitaḥ sargō yēṣāṁ sāmyē sthitaṁ manaḥ |
nirdōṣaṁ hi samaṁ brahma tasmādbrahmaṇi tē sthitāḥ ||19||

na prahr̥ṣyētpriyaṁ prāpya nōdvijētprāpya cā priyam|
sthirabuddhi rasammūḍhō brahmavidbrahmaṇi sthitaḥ||20||

bāhyasparṣēṣvēsaktātmā vindantyātmani sthitam|
sa brahmayōga yuktātmā sukhamakṣayamaśnutē ||21||

yē hi saṁsparśajā bhōgā duḥkhayōnaya ēva tē |
ādyantavantaḥ kauntēya na tēṣu ramatē budhaḥ ||22||

śaknōtīhaiva yassōḍhuṁ prākcharīravimōkṣanāt |
kāmakrōdōdbhavaṁ vēgaṁ sa yuktaḥ sa sukhī naraḥ ||23||

yō'ntaḥsukhō'ntarārāmaḥ tathāntarjyōtirēva ca |
sa yōgī brahmanirvāṇaṁ brahmabhūtō'dhigacchati ||24||

labhantē brahmanirvāṇaṁ r̥ṣayaḥ kṣīṇakalmaṣāḥ |
chinnadvaidhā yatātmānaḥ sarvabhūta hitē ratāḥ ||25||

kāma kōdhaviyuktānāṁ yatīnāṁ yata cētasām |
abhitō brahmanirvāṇaṁ vartatē viditātmanām ||26||

sparsān kr̥tvā bahirbāhyān cakṣuścaivāntarē bhruvōḥ|
prāṇāpānau samau kr̥tvā nasābhyāṇtaracāriṇau || 27||

yatēndriyamanōbuddhiḥ munirmōkṣa parāyaṇaḥ |
vigatēcchā bhayakrōdhō yassadāmukta ēva saḥ ||28||

bhōktāraṁ yajñatapasāṁ sarvalōka mahēśvaram|
suhr̥daṁ sarvabhūtānāṁ jñātvā māṁ śāntimr̥ccati ||29||

iti śrīmadbhavadgītāsūpaniṣatsu brahma vidyāyāṁ yōgaśāstrē
śrīkr̥ṣṇārjuna saṁvādē karmasannyāsayōgōnāma
paṁcamō'dhyāyaḥ
ōm tat sat